वांछित मन्त्र चुनें
आर्चिक को चुनें

ये꣢न꣣ ज्यो꣡ती꣢ꣳष्या꣣य꣢वे꣣ म꣡न꣢वे च वि꣣वे꣡दि꣢थ । म꣣न्दानो꣢ अ꣣स्य꣢ ब꣣र्हि꣢षो꣣ वि꣡ रा꣢जसि ॥८८१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

येन ज्योतीꣳष्यायवे मनवे च विवेदिथ । मन्दानो अस्य बर्हिषो वि राजसि ॥८८१॥

मन्त्र उच्चारण
पद पाठ

ये꣡न꣢꣯ । ज्यो꣡ती꣢꣯ꣳषि । आ꣡व꣡ये꣢ । म꣡न꣢꣯वे । च꣣ । विवे꣡दि꣢थ । म꣣न्दानः꣢ । अ꣣स्य꣢ । ब꣡र्हि꣢षः꣢ । वि । रा꣡जसि ॥८८१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 881 | (कौथोम) 2 » 2 » 18 » 2 | (रानायाणीय) 4 » 6 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर, आचार्य और राजा को सम्बोधन है।

पदार्थान्वयभाषाः -

हे इन्द्र अर्थात् परमात्मन्, आचार्य वा राजन् ! (येन) जिस आनन्द, ज्ञान वा बल से, आप (आयवे) कर्मयोगी, पुरुषार्थी (मनवे च) और मननशील जन के लिए (ज्योतींषि) अन्तःप्रकाशों एवं बाह्य प्रकाशों को (विवेदिथ) प्राप्त कराते हो, उस आनन्द, ज्ञान वा बल से (मन्दानः) आनन्दित होते हुए आप (अस्य (बर्हिषः) इस हृदयासन पर, कुशासन पर वा राजसिंहासन पर (वि राजसि) विशेष रूप से शोभित होते हो ॥२॥

भावार्थभाषाः -

परमेश्वर आचार्य और राजा से आनन्द, ज्ञान वा बल प्राप्त करके सब लोग सुखी, विज्ञानवान्, बलवान्, पुरुषार्थी और मननशील होते हुए जीवन में सफल हों ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरमाचार्यं नृपतिं च सम्बोधयति।

पदार्थान्वयभाषाः -

हे इन्द्र परमात्मन् आचार्य राजन् वा ! (येन) आनन्देन ज्ञानेन बलेन वा, त्वम् (आयवे) कर्मयोगिने पुरुषार्थिने। [एति कर्मशीलो भवतीत्यायुः ‘छन्दसीणः’। उ० १।२ इत्यनेन इण् गतौ धातोः उः प्रत्ययः।] (मनवे च) मननशीलाय च जनाय। [मन्यते जानाति मनुते अवबुध्यते वा यः स मनुः। ‘शृस्वृ०’। उ० १।१० इत्यनेन मन ज्ञाने, मनु अवबोधने वा धातोः उः प्रत्ययः।] (ज्योतींषि) अन्तःप्रकाशान् बाह्यप्रकाशान् वा (विवेदिथ) लम्भयसि, तेन आनन्देन ज्ञानेन बलेन वा (मन्दानः) मोदमानः त्वम् (अस्य बर्हिषः) अस्मिन् बर्हिषि हृदयासने, दर्भासने, राजासने वा (वि राजसि) विशेषेण शोभसे ॥२॥

भावार्थभाषाः -

परमेश्वरादाचार्यान्नृपतेश्चानन्दं ज्ञानं बलं च प्राप्य सर्वे सुखिनो विज्ञानवन्तो बलवन्तः पुरुषार्थिनो मननशीलाश्च सन्तो जीवने सफला भवन्तु ॥२॥

टिप्पणी: १. ऋ० ८।१५।५, अथ० २०।६१।२।